A B C D E F G H I J K L M N O P Q R S T U V W X Y Z #

RUDRA lyrics : "Hymns From The Blazing Chariot"

Shri bhagavan uvaca
Kutastvaa kashmalamidam vishame samupasthitam
Anaryajushtamasvargyamakirtikaramarjuna


Arjuna Uvaca
Na hi prapashyami mamapanudyadyacchokamucchoshanamindriyanam

Avapya bhumavasapatnamrddham rajyam suranamapi cahipatyam

Sanjaya uvaca

Evamuktva hrishikesham gudakeshah parantapah
Na yotsya iti govindamuktva tushnim babhuva ha


Dilemma amidst Kurukshetra yet Arjuna spoke like a wise man
The battle of Shreyas and Preyas enshrouds the Dharma Yuddha


Ashocyan anvashocas tvam

In both Krishna and Arjuna it shines eternally

One knows and the other knows not
A reality that shines even in one's ignorance
And shines the same in one's wisdom


Nasato vidyate bhavo nabhavo vidyate satah
Ubhayorapi drshtontah tvanayostattvadarshibhih

Avinashi tu tadviddhi yena sarvamidam tatam
Vinashamavyayasyasya na kashchitkartumarhati


Amidst chaos tranquility is bestowed
In action you see inaction
To see beyond the horizon you've got to unlearn your learning


Amidst the battlefield of Kurukshetra Brahmavidya was unveiled to Arjuna
That the Self is certainly Brahman

That which no weapons can kill

Nasato vidyate bhavo nabhavo vidyate satah

Ubhayorapi drshtontah tvanayostattvadarshibhih
Avinashi tu tadviddhi yena sarvamidam tatam
Vinashamavyayasyasya na kashchitkartumarhati


Yatra yogeshvarah krisno yatra oartho dhanurdharah
Tatra shrirvijayo bhutirdhruva nitirmatirmama

Om tatsaditi shrimadbhagavadgitasupanishatsu
Brahmavidyayam yogashastre shrikrishnarjunasamvade
Mokshasannyasayogo nama ashtadashodhyahah

Submit Corrections